• प्रवचने शक्तिः

  • Apr 22 2025
  • Length: 3 mins
  • Podcast

प्रवचने शक्तिः

  • Summary

  • काशीनगरे निवसन् कश्चन संन्यासी प्रतिदिनं प्रवचनं करोति स्म । तस्य प्रवचनं श्रोतुं सहस्राधिकाः जनाः आगच्छन्ति स्म । केचन पण्डिताः तस्य प्रवचनं श्रोतुं एकदा आगतवन्तः । ते अवदन् यत् तस्य भाषायां असाधुशब्दाः बहवः सन्ति इति । तथापि, एतत् बहवः जनाः श्रद्धया शृण्वन्ति । प्रवचनस्य शक्तिः का इति पृष्टे संन्यासी अवदत् - 'मम भाषा उत्कृष्टा नास्ति इति सत्यम् । तथापि मम अनुभवः एव मम प्रवचनस्य मुख्या शक्तिः । अहं सरलानि तत्त्वानि एव निरूपयामि' । पण्डिताः तस्य वचनं श्रुत्वा समाहिताः अभवन् । सः संन्यासी अग्रे 'कबीरः' इति विख्यातः अभवत् ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    In the city of Kashi, there lived a monk who gave daily preachings. Thousands of people came to listen to his discourses. Once, some scholars came to listen to his preaching. They pointed out that his language contained many improper words. However, many people listened to him with devotion. When asked about the power of his preachings, the monk said, ‘It is true that my language is not excellent. However, my experience is the main strength of my preachings. I explain simple truths’. The scholars, hearing his words, were satisfied. This monk later became famous as 'Kabir’.

    Show more Show less
adbl_web_global_use_to_activate_webcro768_stickypopup

What listeners say about प्रवचने शक्तिः

Average customer ratings

Reviews - Please select the tabs below to change the source of reviews.