• अङ्कुरः एव सारदर्शी

  • Apr 19 2025
  • Length: 3 mins
  • Podcast

अङ्कुरः एव सारदर्शी

  • Summary

  • कदाचित् कक्षायाम् अध्यापकः छात्रान् बोधयति यत् कापि सङ्ख्या तयैव सङ्ख्यया भाज्यते चेत् भागलब्धम् एकम् एव भवति । तदा एकः बालकः सन्देहं प्रकटयति यत् शून्यमपि काचन सङ्ख्या । 'शून्यं शून्येन गुणितं चेदपि सङ्कलनं व्यवकलनं च कृतं चेदपि उत्तरं शून्यमेव भवति न तु एकम् । शून्यसङ्ख्यायाः वैचित्र्यम् इदम् इति भाति' इति अवदत् । एतत् श्रुत्वा यद्यपि अन्ये छात्राः परिहसन्ति । किन्तु अध्यापकः 'एषः सामान्यः बालकः न' इति निर्विण्णचेतस्कः अचिन्तयत् । सः एव महागणितज्ञः श्रीनिवासरामानुजमहाशयः ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    Once in a classroom, the teacher was explaining to the students that when a number is divided by itself, the result is always one. At that time, a boy expressed a doubt about zero, saying, ‘When zero is multiplied, added, or subtracted by zero, the result is always zero, not one. It seems that the number zero has a peculiarity’. Upon hearing this, other students laughed. However, the teacher thought to himself, ‘This boy is not ordinary’. That boy later became the great mathematician Srinivasa Ramanujan.

    Show more Show less
adbl_web_global_use_to_activate_webcro768_stickypopup

What listeners say about अङ्कुरः एव सारदर्शी

Average customer ratings

Reviews - Please select the tabs below to change the source of reviews.