• आज्ञापालकः शिष्यः

  • Apr 15 2025
  • Length: 4 mins
  • Podcast

आज्ञापालकः शिष्यः

  • Summary

  • समर्थरामदासस्य गुरुकुले अम्बादासः नाम कश्चन शिष्यः आसीत् यस्य अप्रतिमा गुरुभक्तिः आसीत् । अतः एव रामदासस्य विशेषप्रीतिः असीत् तस्मिन् । किन्तु अन्ये शिष्याः एतत् न सहन्ते स्म । कदाचित् रामदासः अम्बादासं बिल्ववृक्षस्य शाखां कर्तयितुम् अवदत् । अम्बादासः गुरोः आज्ञाम् अनुसृत्य, तद्वृक्षस्य शाखां कर्तयितुम् आरूढवान् । भाराधिक्यात् शाखा छिन्ना जाता । सः कूपे अपतत्। पतनसमये श्रीरामस्य स्मरणं अकरोत् । कूपे तु भगवान् श्रीरामः दृष्टः । अन्ये शिष्याः कूपे पतितं तं दृष्ट्वा रामदासं गृहीत्वा आगतवन्तः । सहपाठिभिः प्रेषितायाः रज्ज्वाः साहाय्येन उपरि आगतवन्तम् अम्बादासं आलिङ्ग्य अवदत् - 'वत्स! आज्ञपालकः शिष्यः भवान् । इतः परं भवतः नाम 'कल्याणः' इति ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    In the gurukul of Samarth Ramdas, there was a disciple named Ambadas who had absolute dedication to his guru. Thus, Ramdas had special affection for him. However, the other disciples could not tolerate this. One day, Ramdas instructed Ambadas to cut a branch of a bilva tree. Following his guru's command, Ambadas climbed the tree to cut the branch. Due to his weight, the branch broke and he fell into a well. As he fell, he remembered Lord Shri Ram and saw Lord Shri Ram in the well. With the help of a rope sent by his companions, Ambadas came up and embraced Ramdas, who said, "Child, you are a disciple who follows orders. From now on, your name will be 'Kalyan'.

    Show more Show less
adbl_web_global_use_to_activate_webcro768_stickypopup

What listeners say about आज्ञापालकः शिष्यः

Average customer ratings

Reviews - Please select the tabs below to change the source of reviews.